Original

एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत ।कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ॥ १०४ ॥

Segmented

एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत कर्ण-अस्त्रम् समरे प्राप्य दुर्निवारम् अनात्मभिः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्राप्य प्राप् pos=vi
दुर्निवारम् दुर्निवार pos=a,g=n,c=2,n=s
अनात्मभिः अनात्मन् pos=a,g=m,c=3,n=p