Original

एते चरन्ति संग्रामे कर्णचापच्युताः शराः ।भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ॥ १०३ ॥

Segmented

एते चरन्ति संग्रामे कर्ण-चाप-च्युताः शराः भ्रमराणाम् इव व्रातास् तापयन्तः स्म तावकान्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
भ्रमराणाम् भ्रमर pos=n,g=m,c=6,n=p
इव इव pos=i
व्रातास् व्रात pos=n,g=m,c=1,n=p
तापयन्तः तापय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तावकान् तावक pos=a,g=m,c=2,n=p