Original

तापनं सर्वसैन्यानां घोररूपं सुदारुणम् ।समावृत्य महासेनां ज्वलति स्वेन तेजसा ॥ १०२ ॥

Segmented

तापनम् सर्व-सैन्यानाम् घोर-रूपम् सु दारुणम् समावृत्य महा-सेनाम् ज्वलति स्वेन तेजसा

Analysis

Word Lemma Parse
तापनम् तापन pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
समावृत्य समावृ pos=vi
महा महत् pos=a,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s