Original

अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् ।यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ॥ १०१ ॥

Segmented

अस्त्रम् हि रामात् कर्णेन भार्गवाद् ऋषि-सत्तमात् यद् उपात्तम् पुरा घोरम् तस्य रूपम् उदीर्यते

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
हि हि pos=i
रामात् राम pos=n,g=m,c=5,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भार्गवाद् भार्गव pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat