Original

तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् ।क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ॥ १०० ॥

Segmented

तांस् तथा अभिमुखान् वीरान् मित्र-अर्थे त्यक्त-जीवितान् क्षयम् नयति राधेयः पाञ्चालाञ् शतशो रणे

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
अभिमुखान् अभिमुख pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितान् जीवित pos=n,g=m,c=2,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
राधेयः राधेय pos=n,g=m,c=1,n=s
पाञ्चालाञ् पाञ्चाल pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
रणे रण pos=n,g=m,c=7,n=s