Original

तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ ।न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ॥ १० ॥

Segmented

तथा इमाम् विपुलाम् सेनाम् गुप्ताम् पार्थ त्वया अनघ न शेकुः पार्थिवाः सर्वे चक्षुर्भिः अभिवीक्षितुम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चक्षुर्भिः चक्षुस् pos=n,g=n,c=3,n=p
अभिवीक्षितुम् अभिवीक्ष् pos=vi