Original

संजय उवाच ।ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः ॥ १ ॥

Segmented

संजय उवाच ततः पुनः अमेय-आत्मा केशवो ऽर्जुनम् अब्रवीत् कृत-संकल्पम् आयस्तम् वधे कर्णस्य सर्वशः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृत कृ pos=va,comp=y,f=part
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
आयस्तम् आयस् pos=va,g=m,c=2,n=s,f=part
वधे वध pos=n,g=m,c=7,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सर्वशः सर्वशस् pos=i