Original

ततोऽर्जुनो महाराज लज्जया वै समन्वितः ।धर्मराजस्य चरणौ प्रपेदे शिरसानघ ॥ ९ ॥

Segmented

ततो ऽर्जुनो महा-राज लज्जया वै समन्वितः धर्मराजस्य चरणौ प्रपेदे शिरसा अनघ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
वै वै pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s