Original

हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः ।विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥ ७ ॥

Segmented

हत्वा सु दुर्जयम् कर्णम् त्वम् अद्य निशितैः शरैः विपुलाम् प्रीतिम् आधत्स्व धर्मपुत्रस्य मानद

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विपुलाम् विपुल pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आधत्स्व आधा pos=v,p=2,n=s,l=lot
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s