Original

दुरात्मानं पापमतिं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् ।हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं धिष्ठितार्थो भवाद्य ॥ ६४ ॥

Segmented

दुरात्मानम् पाप-मतिम् नृशंसम् दुष्ट-प्रज्ञम् पाण्डवेयेषु नित्यम् हीन-स्व-अर्थम् पाण्डवेयैः विरोधे हत्वा कर्णम् धिष्ठित-अर्थः भव अद्य

Analysis

Word Lemma Parse
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
पाप पाप pos=a,comp=y
मतिम् मति pos=n,g=f,c=2,n=s
नृशंसम् नृशंस pos=a,g=m,c=2,n=s
दुष्ट दुष् pos=va,comp=y,f=part
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
पाण्डवेयेषु पाण्डवेय pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
हीन हा pos=va,comp=y,f=part
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
विरोधे विरोध pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धिष्ठित अधिष्ठा pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i