Original

सर्वैरवध्यो राधेयो देवैरपि सवासवैः ।ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ॥ ६२ ॥

Segmented

सर्वैः अवध्यो राधेयो देवैः अपि स वासवैः ऋते त्वाम् इति मे बुद्धिस् त्वम् अद्य जहि सूतजम्

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
अवध्यो अवध्य pos=a,g=m,c=1,n=s
राधेयो राधेय pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिस् बुद्धि pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
जहि हा pos=v,p=2,n=s,l=lot
सूतजम् सूतज pos=n,g=m,c=2,n=s