Original

सर्वैर्योधगुणैर्युक्तो मित्राणामभयंकरः ।सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥ ६१ ॥

Segmented

सर्वैः योध-गुणैः युक्तो मित्राणाम् अभयंकरः सततम् पाण्डव-द्वेषी धार्तराष्ट्र-हिते रतः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
योध योध pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
पाण्डव पाण्डव pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part