Original

अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः ।अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥ ६० ॥

Segmented

अयः-रत्नि महा-बाहुः व्यूढ-उरस्कः सु दुर्जयः अतिमानी च शूरः च प्रवीरः प्रिय-दर्शनः

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
रत्नि रत्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
अतिमानी अतिमानिन् pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s