Original

प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् ।प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ॥ ६ ॥

Segmented

प्रसाद्य भक्त्या राजानम् प्रीतम् च एव युधिष्ठिरम् प्रयामस् त्वरिता योद्धुम् सूतपुत्र-रथम् प्रति

Analysis

Word Lemma Parse
प्रसाद्य प्रसादय् pos=vi
भक्त्या भक्ति pos=n,g=f,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रीतम् प्री pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रयामस् प्रया pos=v,p=1,n=p,l=lat
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
योद्धुम् युध् pos=vi
सूतपुत्र सूतपुत्र pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i