Original

कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः ।कृती च चित्रयोधी च देशे काले च कोविदः ॥ ५८ ॥

Segmented

कर्णो हि बलवान् धृष्टः कृतास्त्रः च महा-रथः कृती च चित्र-योधी च देशे काले च कोविदः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
हि हि pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
देशे देश pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
कोविदः कोविद pos=a,g=m,c=1,n=s