Original

अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव ।मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥ ५७ ॥

Segmented

अवश्यम् तु मया वाच्यम् यत् पथ्यम् तव पाण्डव मा अवमंस्थाः महा-बाहो कर्णम् आहव-शोभिनम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s