Original

ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् ।येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥ ५६ ॥

Segmented

ब्रह्मणा च प्रजाः सृष्टा गाण्डीवम् च महा-अद्भुतम् येन त्वम् युध्यसे पार्थ तस्मान् न अस्ति त्वया समः

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सृष्टा सृज् pos=va,g=f,c=1,n=p,f=part
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
युध्यसे युध् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
तस्मान् तस्मात् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
समः सम pos=n,g=m,c=1,n=s