Original

धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः ।आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ॥ ५५ ॥

Segmented

धनुर्ग्रहा हि ये केचित् क्षत्रिया युद्ध-दुर्मदाः देवात् त्वद्-समम् तेषाम् न पश्यामि शृणोमि वा

Analysis

Word Lemma Parse
धनुर्ग्रहा धनुर्ग्रह pos=n,g=m,c=1,n=p
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
देवात् देव pos=n,g=m,c=5,n=s
त्वद् त्वद् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शृणोमि श्रु pos=v,p=1,n=s,l=lat
वा वा pos=i