Original

भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् ।पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ॥ ५४ ॥

Segmented

भवान् देव-असुरान् सर्वान् हन्यात् सह चराचरान् पृथिव्याम् हि रणे पार्थ न योद्धा त्वद्-समः पुमान्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
चराचरान् चराचर pos=n,g=m,c=2,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
योद्धा योद्धृ pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s