Original

तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च ।वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ।असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ॥ ५३ ॥

Segmented

तव ह्य् अस्त्राणि दिव्यानि लाघवम् बलम् एव च वेधः पातः च लक्षः च योगः च एव ते अर्जुन असंमोहः च युद्धेषु विज्ञानस्य च संनतिः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
ह्य् हि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
लाघवम् लाघव pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
वेधः वेध pos=n,g=m,c=1,n=s
पातः पात pos=n,g=m,c=1,n=s
pos=i
लक्षः लक्ष pos=n,g=m,c=1,n=s
pos=i
योगः योग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
असंमोहः असंमोह pos=n,g=m,c=1,n=s
pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
विज्ञानस्य विज्ञान pos=n,g=n,c=6,n=s
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s