Original

श्रुतायुषं महावीर्यमच्युतायुषमेव च ।प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ॥ ५२ ॥

Segmented

श्रुतायुषम् महा-वीर्यम् अच्युतायुषम् एव च प्रत्युद्गम्य भवेत् क्षेमी यो न स्यात् त्वम् इव क्षमी

Analysis

Word Lemma Parse
श्रुतायुषम् श्रुतायुस् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
अच्युतायुषम् अच्युतायुस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्षेमी क्षेमिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
क्षमी क्षमिन् pos=a,g=m,c=1,n=s