Original

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष ।विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ॥ ५१ ॥

Segmented

को हि द्रोणम् च भीष्मम् च भगदत्तम् च मारिष विन्द-अनुविन्दौ आवन्त्यौ काम्बोजम् च सुदक्षिणम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
pos=i
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s