Original

दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः ।त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ॥ ५० ॥

Segmented

दृष्टा हि बहवः शूराः शक्र-तुल्य-पराक्रमाः त्वाम् प्राप्य समरे वीरम् ये गताः परमाम् गतिम्

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
समरे समर pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s