Original

ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः ।दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ॥ ४८ ॥

Segmented

ततो गाण्डीवधन्वानम् अब्रवीन् मधुसूदनः दृष्ट्वा पार्थम् तदा आयस्तम् चिन्ता-परिगतम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तदा तदा pos=i
आयस्तम् आयस् pos=va,g=m,c=2,n=s,f=part
चिन्ता चिन्ता pos=n,comp=y
परिगतम् परिगम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i