Original

प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत ।चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ॥ ४७ ॥

Segmented

प्रयातस्य अथ पार्थस्य महान् स्वेदो व्यजायत चिन्ता च विपुला जज्ञे कथम् न्व् एतद् भविष्यति

Analysis

Word Lemma Parse
प्रयातस्य प्रया pos=va,g=m,c=6,n=s,f=part
अथ अथ pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
स्वेदो स्वेद pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
pos=i
विपुला विपुल pos=a,g=f,c=1,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
न्व् नु pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt