Original

निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे ।विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ ४६ ॥

Segmented

निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे विनाशम् अरि-सैन्यानाम् कर्णस्य च वधम् तथा

Analysis

Word Lemma Parse
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
pos=i
धन्यानि धन्य pos=a,g=n,c=1,n=p
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
प्रशशंसिरे प्रशंस् pos=v,p=3,n=p,l=lit
विनाशम् विनाश pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
वधम् वध pos=n,g=m,c=2,n=s
तथा तथा pos=i