Original

कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते ।अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥ ४५ ॥

Segmented

कङ्का गृध्रा वडाः च एव वायसाः च विशाम् पते अग्रतस् तस्य गच्छन्ति भक्ष्य-हेतोः भयानकाः

Analysis

Word Lemma Parse
कङ्का कङ्क pos=n,g=m,c=1,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
वडाः वड pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वायसाः वायस pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अग्रतस् अग्रतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
भक्ष्य भक्ष्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
भयानकाः भयानक pos=a,g=m,c=1,n=p