Original

बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः ।त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥ ४४ ॥

Segmented

बहवः पक्षिणो राजन् पुंनामानः शुभाः शिवाः त्वरयन्तो ऽर्जुनम् युद्धे हृष्ट-रूपाः ववाशिरे

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुंनामानः पुंनामन् pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
शिवाः शिव pos=a,g=m,c=1,n=p
त्वरयन्तो त्वरय् pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
ववाशिरे वाश् pos=v,p=3,n=p,l=lit