Original

बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः ।चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ।प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ ४३ ॥

Segmented

बभूवुः विमलाः सर्वा दिशो राजन् समन्ततः चाषाः च शतपत्राः च क्रौञ्चाः च एव जनेश्वर प्रदक्षिणम् अकुर्वन्त तदा वै पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
बभूवुः भू pos=v,p=3,n=p,l=lit
विमलाः विमल pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
चाषाः चाष pos=n,g=m,c=1,n=p
pos=i
शतपत्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
क्रौञ्चाः क्रौञ्च pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तदा तदा pos=i
वै वै pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s