Original

तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत ।निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥ ४२ ॥

Segmented

तम् प्रयान्तम् महा-इष्वासम् दृष्ट्वा भूतानि भारत निहतम् मेनिरे कर्णम् पाण्डवेन महात्मना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भूतानि भूत pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s