Original

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः ।आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ॥ ४१ ॥

Segmented

तस्य राजा महा-प्राज्ञः धर्मराजो युधिष्ठिरः आशिषो ऽयुङ्क्त परमा युक्ताः कर्ण-वधम् प्रति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
आशिषो आशिस् pos=n,g=f,c=2,n=p
ऽयुङ्क्त युज् pos=v,p=3,n=s,l=lan
परमा परम pos=a,g=f,c=2,n=p
युक्ताः युज् pos=va,g=f,c=2,n=p,f=part
कर्ण कर्ण pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i