Original

युक्तं तु रथमास्थाय दारुकेण महात्मना ।आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ।समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ॥ ४० ॥

Segmented

युक्तम् तु रथम् आस्थाय दारुकेण महात्मना आपृच्छ्य धर्मराजानम् ब्राह्मणान् स्वस्ति वाच्य च स मङ्गल-स्वस्त्ययनम् आरुरोह रथ-उत्तमम्

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
दारुकेण दारुक pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आपृच्छ्य आप्रच्छ् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i
pos=i
मङ्गल मङ्गल pos=n,comp=y
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s