Original

स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः ।नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥ ४ ॥

Segmented

स भवान् धर्म-भीरु-त्वात् ध्रुवम् ऐष्यन् महत् तमः नरकम् घोर-रूपम् च भ्रातुः ज्येष्ठस्य वै वधात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भीरु भीरु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ध्रुवम् ध्रुवम् pos=i
ऐष्यन् इष् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
वै वै pos=i
वधात् वध pos=n,g=m,c=5,n=s