Original

एवमुक्ते महाराज फल्गुनेन महात्मना ।उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ।अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ३८ ॥

Segmented

एवम् उक्ते महा-राज फल्गुनेन महात्मना उवाच दारुकम् कृष्णः कुरु सर्वम् यथा ब्रवीत् अर्जुनो भरत-श्रेष्ठः श्रेष्ठः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दारुकम् दारुक pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p