Original

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः ।रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ॥ ३७ ॥

Segmented

उपावृत्ताः च तुरगाः शिक्षिताः च अश्व-सादिनः रथ-उपकरणैः सर्वैः उपायान्तु त्वरा-अन्विताः

Analysis

Word Lemma Parse
उपावृत्ताः उपावृत् pos=va,g=m,c=1,n=p,f=part
pos=i
तुरगाः तुरग pos=n,g=m,c=1,n=p
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
अश्व अश्व pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
उपकरणैः उपकरण pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
उपायान्तु उपाया pos=v,p=3,n=p,l=lot
त्वरा त्वरा pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p