Original

नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् ।इति सत्येन ते पादौ स्पृशामि जगतीपते ॥ ३४ ॥

Segmented

न अ हत्वा विनिवर्ते ऽहम् कर्णम् अद्य रण-अजिरात् इति सत्येन ते पादौ स्पृशामि जगतीपते

Analysis

Word Lemma Parse
pos=i
pos=i
हत्वा हन् pos=vi
विनिवर्ते विनिवृत् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s
इति इति pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
स्पृशामि स्पृश् pos=v,p=1,n=s,l=lat
जगतीपते जगतीपति pos=n,g=m,c=8,n=s