Original

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ॥ ३२ ॥

Segmented

येन त्वम् पीडितो बाणैः दृढम् आयम्य कार्मुकम् तस्य अद्य कर्मणः कर्णः फलम् प्राप्स्यति दारुणम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
दृढम् दृढ pos=a,g=n,c=2,n=s
आयम्य आयम् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
दारुणम् दारुण pos=a,g=n,c=2,n=s