Original

अर्जुन उवाच ।अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥ ३१ ॥

Segmented

अर्जुन उवाच अद्य तम् पाप-कर्माणम् स अनुबन्धम् रणे शरैः नयाम्य् अन्तम् समासाद्य राधेयम् बल-गर्वितम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
pos=i
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
नयाम्य् नी pos=v,p=1,n=s,l=lat
अन्तम् अन्त pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
गर्वितम् गर्वित pos=a,g=m,c=2,n=s