Original

धनंजय महाबाहो मानितोऽस्मि दृढं त्वया ।माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ॥ ३० ॥

Segmented

धनंजय महा-बाहो मानितो ऽस्मि दृढम् त्वया माहात्म्यम् विजयम् च एव भूयः प्राप्नुहि शाश्वतम्

Analysis

Word Lemma Parse
धनंजय धनंजय pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मानितो मानय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दृढम् दृढम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भूयः भूयस् pos=i
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s