Original

त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः ।हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ।एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥ ३ ॥

Segmented

त्वम् इत्य् उक्त्वा एव राजानम् एवम् कश्मलम् आविशः हत्वा तु नृपतिम् पार्थ अकरिष्यः किम् उत्तरम् एवम् सु दुर्विदः धर्मो मन्द-प्रज्ञैः विशेषतः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan
हत्वा हन् pos=vi
तु तु pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
अकरिष्यः कृ pos=v,p=2,n=s,l=lrn
किम् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
एवम् एवम् pos=i
सु सु pos=i
दुर्विदः दुर्विद pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
प्रज्ञैः प्रज्ञा pos=n,g=m,c=3,n=p
विशेषतः विशेषतः pos=i