Original

समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ॥ २९ ॥

Segmented

समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् मूर्ध्न्य् उपाघ्राय च एव एनम् इदम् पुनः उवाच ह

Analysis

Word Lemma Parse
समुत्थाप्य समुत्थापय् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
मूर्ध्न्य् मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्राय उपाघ्रा pos=vi
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i