Original

संजय उवाच ।ततो धनंजयो राजञ्शिरसा प्रणतस्तदा ।पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥ २८ ॥

Segmented

संजय उवाच ततो धनंजयो राजञ् शिरसा प्रणतस् तदा पादौ जग्राह पाणिभ्याम् भ्रातुः ज्येष्ठस्य मारिष

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रणतस् प्रणम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
पादौ पाद pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s