Original

अहं त्वामनुजानामि जहि कर्णं धनंजय ।मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ॥ २७ ॥

Segmented

अहम् त्वाम् अनुजानामि जहि कर्णम् धनंजय मन्युम् च मा कृथाः पार्थ यन् मया उक्तवान् ऽसि दारुणम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
जहि हा pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
मन्युम् मन्यु pos=n,g=m,c=2,n=s
pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
पार्थ पार्थ pos=n,g=m,c=8,n=s
यन् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दारुणम् दारुण pos=a,g=n,c=2,n=s