Original

युधिष्ठिर उवाच ।एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव ।वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ॥ २६ ॥

Segmented

युधिष्ठिर उवाच एह्य् एहि पार्थ बीभत्सो माम् परिष्वज पाण्डव वक्तव्यम् उक्तो ऽस्म्य् अहितम् त्वया क्षान्तम् च तन् मया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एह्य् pos=v,p=2,n=s,l=lot
एहि pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
परिष्वज परिष्वज् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
वक्तव्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अहितम् अहित pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s