Original

दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः ।परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥ २५ ॥

Segmented

दिष्ट्या असि राजन् निरुजो दिष्ट्या न ग्रहणम् गतः परिसान्त्वय बीभत्सुम् जयम् आशाधि च अनघ

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
निरुजो निरुज pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
परिसान्त्वय परिसान्त्वय् pos=v,p=2,n=s,l=lot
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
आशाधि आशास् pos=v,p=2,n=s,l=lot
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s