Original

श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् ।प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ॥ २४ ॥

Segmented

श्रुत्वा ह्य् अयम् अहम् च एव त्वाम् कर्ण-शर-पीडितम् प्रवृत्तिम् ज्ञातुम् आयाताव् इह पाण्डव-नन्दन

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कर्ण कर्ण pos=n,comp=y
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
आयाताव् आया pos=va,g=m,c=1,n=d,f=part
इह इह pos=i
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s