Original

भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ।युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥ २३ ॥

Segmented

भूयः च उवाच मतिमान् माधवो धर्मनन्दनम् युधिष्ठिरैः इमम् बीभत्सुम् त्वम् सान्त्वयितुम् अर्हसि अनुज्ञातुम् च कर्णस्य वधाय अद्य दुरात्मनः

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
माधवो माधव pos=n,g=m,c=1,n=s
धर्मनन्दनम् धर्मनन्दन pos=n,g=m,c=2,n=s
युधिष्ठिरैः युधिष्ठिर pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सान्त्वयितुम् सान्त्वय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अनुज्ञातुम् अनुज्ञा pos=vi
pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s
अद्य अद्य pos=i
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s