Original

एवं चापि हि मे कामो नित्यमेव महारथ ।कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ॥ २२ ॥

Segmented

एवम् च अपि हि मे कामो नित्यम् एव महा-रथ कथम् भवान् रणे कर्णम् निहन्याद् इति मे मतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
अपि अपि pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथ रथ pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निहन्याद् निहन् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s