Original

यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा ।महीतले पतिष्यामि सत्येनायुधमालभे ॥ १९ ॥

Segmented

यथा अद्य समरे कर्णम् हनिष्यामि हतो ऽथवा मही-तले पतिष्यामि सत्येन आयुधम् आलभे

Analysis

Word Lemma Parse
यथा यथा pos=i
अद्य अद्य pos=i
समरे समर pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽथवा अथवा pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पतिष्यामि पत् pos=v,p=1,n=s,l=lrt
सत्येन सत्य pos=n,g=n,c=3,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat