Original

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ।सत्येन ते शपे राजन्प्रसादेन तवैव च ।भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥ १८ ॥

Segmented

एवम् उक्तः प्रत्युवाच विजयो भरत-ऋषभ सत्येन ते शपे राजन् प्रसादेन ते एव च भीमेन च नर-श्रेष्ठ यमाभ्याम् च महीपते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विजयो विजय pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
pos=i
महीपते महीपति pos=n,g=m,c=8,n=s